A 392-11 Śṛṅgāratilaka

Manuscript culture infobox

Filmed in: A 392/11
Title: Śṛṅgāratilaka
Dimensions: 25 x 8.5 cm x 4 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. A 392-11

Title Śṛṅgāratilaka

Subject Kāvya

Language Sanskrit

Reference SSP 5594

Manuscript Details

Script Newari

Material thyasaphu

State incomplete and damaged

Size 25.0 x 8.5 cm

Folios 4

Lines per Folio 7–10

Place of Deposit NAK

Accession No. 1/1696

Manuscript Features

The text starts from the 9th śloka .

The last folio contains a kind of astrologic diagram.

Excerpts

Beginning

naśataṃ ⁅ś⁆lādhyaḥ praca‥‥‥‥‥‥‥‥‥‥‥‥‥‥cayaiḥ ślādhyo tidāhānalaiḥ |

⁅yat⁆kāntākucapārśvabāhula‥‥‥‥‥‥‥‥khaṃ

labdhaṃ kumbhavara tvayā na hi sukhaṃ du⁅‥‥⁆vinā labhyate ||


kiṃ kiṃ vaktram upetya cumbasi balārnnirllajja lajjākṛte

vastrāṃ(ntaṃ) śaṭha muñca muṃca sapathaiḥ kiṃ (dhūrtta) nirvvañcase ||

khinnāhaṃ tava rātrijāgaravaśātām eva yāhi priyāṃ

nirmmāṇye jphatapuṣpadāmanikare kā ṣaṭpadānāṃ ratiḥ || 10 ||


End

api manmathacūtaśā ///

kamaṃjari

śravaṇāpratalocane(!)

apahṛtya manaḥ kva yāsi me

kim arāja(hya)am(!) atra varttate ||


kopas tvayā yadi kṛto mayi paṃkajākṣi

so stu priyas tava kim atra vidheyam(!) anyat |

āśleṣam arppaya madarppitapūrvvam uccair

uccai(!) samarppa⁅ya⁆ madarppitacumbanaṃ caḥ(!) || 24 ||


Colophon

iti kālidāsakṛtau śṛgāra(!)tilakam alpakāvyāṃ(!) samāptaṃ || ❁ ||

tat saṃkhyayā cakrapaṃktir vvādhavyāḥ(!) || tataḥ praśnāṅkadvādaśāpahṛtāvaśeṣaṃ praśnāṅkene(!)kīkṛtya tatra śaśihīnaṃ kṛtvā yal la(bhya)te tena cakrasaṃkhyā boddhavyāḥ || || śrīrāmacaṃdrāya namaḥ || || śrīrāma(bhā)drāya namaḥ || ○ || śrī śṛī śrī ○ gaṇapatisahāya || || || ||


Microfilm Details

Reel No. A 392/11

Date of Filming 14-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 12-05-2009