A 392-11 Śṛṅgāratilaka
Manuscript culture infobox
Filmed in: A 392/11
Title: Śṛṅgāratilaka
Dimensions: 25 x 8.5 cm x 4 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1696
Remarks:
Reel No. A 392-11
Title Śṛṅgāratilaka
Subject Kāvya
Language Sanskrit
Reference SSP 5594
Manuscript Details
Script Newari
Material thyasaphu
State incomplete and damaged
Size 25.0 x 8.5 cm
Folios 4
Lines per Folio 7–10
Place of Deposit NAK
Accession No. 1/1696
Manuscript Features
The text starts from the 9th śloka .
The last folio contains a kind of astrologic diagram.
Excerpts
Beginning
naśataṃ ⁅ś⁆lādhyaḥ praca‥‥‥‥‥‥‥‥‥‥‥‥‥‥cayaiḥ ślādhyo tidāhānalaiḥ |
⁅yat⁆kāntākucapārśvabāhula‥‥‥‥‥‥‥‥khaṃ
labdhaṃ kumbhavara tvayā na hi sukhaṃ du⁅‥‥⁆vinā labhyate ||
kiṃ kiṃ vaktram upetya cumbasi balārnnirllajja lajjākṛte
vastrāṃ(ntaṃ) śaṭha muñca muṃca sapathaiḥ kiṃ (dhūrtta) nirvvañcase ||
khinnāhaṃ tava rātrijāgaravaśātām eva yāhi priyāṃ
nirmmāṇye jphatapuṣpadāmanikare kā ṣaṭpadānāṃ ratiḥ || 10 ||
End
api manmathacūtaśā ///
kamaṃjari
śravaṇāpratalocane(!)
apahṛtya manaḥ kva yāsi me
kim arāja(hya)am(!) atra varttate ||
kopas tvayā yadi kṛto mayi paṃkajākṣi
so stu priyas tava kim atra vidheyam(!) anyat |
āśleṣam arppaya madarppitapūrvvam uccair
uccai(!) samarppa⁅ya⁆ madarppitacumbanaṃ caḥ(!) || 24 ||
Colophon
iti kālidāsakṛtau śṛgāra(!)tilakam alpakāvyāṃ(!) samāptaṃ || ❁ ||
tat saṃkhyayā cakrapaṃktir vvādhavyāḥ(!) || tataḥ praśnāṅkadvādaśāpahṛtāvaśeṣaṃ praśnāṅkene(!)kīkṛtya tatra śaśihīnaṃ kṛtvā yal la(bhya)te tena cakrasaṃkhyā boddhavyāḥ || || śrīrāmacaṃdrāya namaḥ || || śrīrāma(bhā)drāya namaḥ || ○ || śrī śṛī śrī ○ gaṇapatisahāya || || || ||
Microfilm Details
Reel No. A 392/11
Date of Filming 14-07-1972
Exposures 9
Used Copy Kathmandu
Type of Film negative
Catalogued by AN
Date 12-05-2009